MANAV DHARM

MANAV  DHARM

Tuesday, January 17, 2012

विद्या धनं सर्व धनं प्रधानम.......!!!!

सुखार्थी वा त्यजेत विद्याम विद्यार्थी वा त्यजेत सुखं...
सुखार्थिनः कुतो विद्या विद्यार्थिनः कुतो सुखं....!!!!


रूप यौवन संपन्ना विशाल कुल संभवा..
विद्याहीना न शोभन्ते निर्गन्धा इव किन्शुका.....!!!


आहार निदा भय मिथुनानि..सामान्यमेतात पशुभिर्निरानाम.....
ज्ञानेहि तेषाम  मधिको विशेषो..ज्ञानेन हीनः पशुभिर्समाना.....!!!


अन्न दानं महादानं विद्या दानं ततः परम...
अन्नेन क्षुधा त्रिप्तिर..याज्जिवं त विद्यया.....!!

न चौराहार्यम न च राजहार्यम न भात्रिभाज्यम न च मारिकारी..
व्यये कृते वर्धतेव नित्यं ..विद्या धनं सर्व धनं प्रधानम.......!!!!
...

एषाम न विद्या न तपो न दानं..ज्ञानम् न शीलं न गुणों न धर्मः..
ते मृत्यु लोके भुवि भार भूता..मनुष्य रूपेण मृगाश्चरन्ति....!!!

अजपा सदृशी विद्या..अजपा सदृशी जपः...
अजपा सदृशी ज्ञानम् ..न भूतो न भविष्यति.....!!!

No comments:

Post a Comment